| Singular | Dual | Plural |
Nominativo |
गतशैशवम्
gataśaiśavam
|
गतशैशवे
gataśaiśave
|
गतशैशवानि
gataśaiśavāni
|
Vocativo |
गतशैशव
gataśaiśava
|
गतशैशवे
gataśaiśave
|
गतशैशवानि
gataśaiśavāni
|
Acusativo |
गतशैशवम्
gataśaiśavam
|
गतशैशवे
gataśaiśave
|
गतशैशवानि
gataśaiśavāni
|
Instrumental |
गतशैशवेन
gataśaiśavena
|
गतशैशवाभ्याम्
gataśaiśavābhyām
|
गतशैशवैः
gataśaiśavaiḥ
|
Dativo |
गतशैशवाय
gataśaiśavāya
|
गतशैशवाभ्याम्
gataśaiśavābhyām
|
गतशैशवेभ्यः
gataśaiśavebhyaḥ
|
Ablativo |
गतशैशवात्
gataśaiśavāt
|
गतशैशवाभ्याम्
gataśaiśavābhyām
|
गतशैशवेभ्यः
gataśaiśavebhyaḥ
|
Genitivo |
गतशैशवस्य
gataśaiśavasya
|
गतशैशवयोः
gataśaiśavayoḥ
|
गतशैशवानाम्
gataśaiśavānām
|
Locativo |
गतशैशवे
gataśaiśave
|
गतशैशवयोः
gataśaiśavayoḥ
|
गतशैशवेषु
gataśaiśaveṣu
|