Herramientas de sánscrito

Declinación del sánscrito


Declinación de गतश्रीक gataśrīka, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गतश्रीकम् gataśrīkam
गतश्रीके gataśrīke
गतश्रीकाणि gataśrīkāṇi
Vocativo गतश्रीक gataśrīka
गतश्रीके gataśrīke
गतश्रीकाणि gataśrīkāṇi
Acusativo गतश्रीकम् gataśrīkam
गतश्रीके gataśrīke
गतश्रीकाणि gataśrīkāṇi
Instrumental गतश्रीकेण gataśrīkeṇa
गतश्रीकाभ्याम् gataśrīkābhyām
गतश्रीकैः gataśrīkaiḥ
Dativo गतश्रीकाय gataśrīkāya
गतश्रीकाभ्याम् gataśrīkābhyām
गतश्रीकेभ्यः gataśrīkebhyaḥ
Ablativo गतश्रीकात् gataśrīkāt
गतश्रीकाभ्याम् gataśrīkābhyām
गतश्रीकेभ्यः gataśrīkebhyaḥ
Genitivo गतश्रीकस्य gataśrīkasya
गतश्रीकयोः gataśrīkayoḥ
गतश्रीकाणाम् gataśrīkāṇām
Locativo गतश्रीके gataśrīke
गतश्रीकयोः gataśrīkayoḥ
गतश्रीकेषु gataśrīkeṣu