Singular | Dual | Plural | |
Nominativo |
गताध्वा
gatādhvā |
गताध्वे
gatādhve |
गताध्वाः
gatādhvāḥ |
Vocativo |
गताध्वे
gatādhve |
गताध्वे
gatādhve |
गताध्वाः
gatādhvāḥ |
Acusativo |
गताध्वाम्
gatādhvām |
गताध्वे
gatādhve |
गताध्वाः
gatādhvāḥ |
Instrumental |
गताध्वया
gatādhvayā |
गताध्वाभ्याम्
gatādhvābhyām |
गताध्वाभिः
gatādhvābhiḥ |
Dativo |
गताध्वायै
gatādhvāyai |
गताध्वाभ्याम्
gatādhvābhyām |
गताध्वाभ्यः
gatādhvābhyaḥ |
Ablativo |
गताध्वायाः
gatādhvāyāḥ |
गताध्वाभ्याम्
gatādhvābhyām |
गताध्वाभ्यः
gatādhvābhyaḥ |
Genitivo |
गताध्वायाः
gatādhvāyāḥ |
गताध्वयोः
gatādhvayoḥ |
गताध्वानाम्
gatādhvānām |
Locativo |
गताध्वायाम्
gatādhvāyām |
गताध्वयोः
gatādhvayoḥ |
गताध्वासु
gatādhvāsu |