Herramientas de sánscrito

Declinación del sánscrito


Declinación de गतोत्साह gatotsāha, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गतोत्साहम् gatotsāham
गतोत्साहे gatotsāhe
गतोत्साहानि gatotsāhāni
Vocativo गतोत्साह gatotsāha
गतोत्साहे gatotsāhe
गतोत्साहानि gatotsāhāni
Acusativo गतोत्साहम् gatotsāham
गतोत्साहे gatotsāhe
गतोत्साहानि gatotsāhāni
Instrumental गतोत्साहेन gatotsāhena
गतोत्साहाभ्याम् gatotsāhābhyām
गतोत्साहैः gatotsāhaiḥ
Dativo गतोत्साहाय gatotsāhāya
गतोत्साहाभ्याम् gatotsāhābhyām
गतोत्साहेभ्यः gatotsāhebhyaḥ
Ablativo गतोत्साहात् gatotsāhāt
गतोत्साहाभ्याम् gatotsāhābhyām
गतोत्साहेभ्यः gatotsāhebhyaḥ
Genitivo गतोत्साहस्य gatotsāhasya
गतोत्साहयोः gatotsāhayoḥ
गतोत्साहानाम् gatotsāhānām
Locativo गतोत्साहे gatotsāhe
गतोत्साहयोः gatotsāhayoḥ
गतोत्साहेषु gatotsāheṣu