Singular | Dual | Plural | |
Nominativo |
गवेषणा
gaveṣaṇā |
गवेषणे
gaveṣaṇe |
गवेषणाः
gaveṣaṇāḥ |
Vocativo |
गवेषणे
gaveṣaṇe |
गवेषणे
gaveṣaṇe |
गवेषणाः
gaveṣaṇāḥ |
Acusativo |
गवेषणाम्
gaveṣaṇām |
गवेषणे
gaveṣaṇe |
गवेषणाः
gaveṣaṇāḥ |
Instrumental |
गवेषणया
gaveṣaṇayā |
गवेषणाभ्याम्
gaveṣaṇābhyām |
गवेषणाभिः
gaveṣaṇābhiḥ |
Dativo |
गवेषणायै
gaveṣaṇāyai |
गवेषणाभ्याम्
gaveṣaṇābhyām |
गवेषणाभ्यः
gaveṣaṇābhyaḥ |
Ablativo |
गवेषणायाः
gaveṣaṇāyāḥ |
गवेषणाभ्याम्
gaveṣaṇābhyām |
गवेषणाभ्यः
gaveṣaṇābhyaḥ |
Genitivo |
गवेषणायाः
gaveṣaṇāyāḥ |
गवेषणयोः
gaveṣaṇayoḥ |
गवेषणानाम्
gaveṣaṇānām |
Locativo |
गवेषणायाम्
gaveṣaṇāyām |
गवेषणयोः
gaveṣaṇayoḥ |
गवेषणासु
gaveṣaṇāsu |