Singular | Dual | Plural | |
Nominativo |
गवाकृति
gavākṛti |
गवाकृतिनी
gavākṛtinī |
गवाकृतीनि
gavākṛtīni |
Vocativo |
गवाकृते
gavākṛte गवाकृति gavākṛti |
गवाकृतिनी
gavākṛtinī |
गवाकृतीनि
gavākṛtīni |
Acusativo |
गवाकृति
gavākṛti |
गवाकृतिनी
gavākṛtinī |
गवाकृतीनि
gavākṛtīni |
Instrumental |
गवाकृतिना
gavākṛtinā |
गवाकृतिभ्याम्
gavākṛtibhyām |
गवाकृतिभिः
gavākṛtibhiḥ |
Dativo |
गवाकृतिने
gavākṛtine |
गवाकृतिभ्याम्
gavākṛtibhyām |
गवाकृतिभ्यः
gavākṛtibhyaḥ |
Ablativo |
गवाकृतिनः
gavākṛtinaḥ |
गवाकृतिभ्याम्
gavākṛtibhyām |
गवाकृतिभ्यः
gavākṛtibhyaḥ |
Genitivo |
गवाकृतिनः
gavākṛtinaḥ |
गवाकृतिनोः
gavākṛtinoḥ |
गवाकृतीनाम्
gavākṛtīnām |
Locativo |
गवाकृतिनि
gavākṛtini |
गवाकृतिनोः
gavākṛtinoḥ |
गवाकृतिषु
gavākṛtiṣu |