Herramientas de sánscrito

Declinación del sánscrito


Declinación de गवेश्वर gaveśvara, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गवेश्वरः gaveśvaraḥ
गवेश्वरौ gaveśvarau
गवेश्वराः gaveśvarāḥ
Vocativo गवेश्वर gaveśvara
गवेश्वरौ gaveśvarau
गवेश्वराः gaveśvarāḥ
Acusativo गवेश्वरम् gaveśvaram
गवेश्वरौ gaveśvarau
गवेश्वरान् gaveśvarān
Instrumental गवेश्वरेण gaveśvareṇa
गवेश्वराभ्याम् gaveśvarābhyām
गवेश्वरैः gaveśvaraiḥ
Dativo गवेश्वराय gaveśvarāya
गवेश्वराभ्याम् gaveśvarābhyām
गवेश्वरेभ्यः gaveśvarebhyaḥ
Ablativo गवेश्वरात् gaveśvarāt
गवेश्वराभ्याम् gaveśvarābhyām
गवेश्वरेभ्यः gaveśvarebhyaḥ
Genitivo गवेश्वरस्य gaveśvarasya
गवेश्वरयोः gaveśvarayoḥ
गवेश्वराणाम् gaveśvarāṇām
Locativo गवेश्वरे gaveśvare
गवेश्वरयोः gaveśvarayoḥ
गवेश्वरेषु gaveśvareṣu