Herramientas de sánscrito

Declinación del sánscrito


Declinación de गवीधुकयवागू gavīdhukayavāgū, f.

Referencia(s) (en inglés): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominativo गवीधुकयवागूः gavīdhukayavāgūḥ
गवीधुकयवाग्वौ gavīdhukayavāgvau
गवीधुकयवाग्वः gavīdhukayavāgvaḥ
Vocativo गवीधुकयवागु gavīdhukayavāgu
गवीधुकयवाग्वौ gavīdhukayavāgvau
गवीधुकयवाग्वः gavīdhukayavāgvaḥ
Acusativo गवीधुकयवागूम् gavīdhukayavāgūm
गवीधुकयवाग्वौ gavīdhukayavāgvau
गवीधुकयवागूः gavīdhukayavāgūḥ
Instrumental गवीधुकयवाग्वा gavīdhukayavāgvā
गवीधुकयवागूभ्याम् gavīdhukayavāgūbhyām
गवीधुकयवागूभिः gavīdhukayavāgūbhiḥ
Dativo गवीधुकयवाग्वै gavīdhukayavāgvai
गवीधुकयवागूभ्याम् gavīdhukayavāgūbhyām
गवीधुकयवागूभ्यः gavīdhukayavāgūbhyaḥ
Ablativo गवीधुकयवाग्वाः gavīdhukayavāgvāḥ
गवीधुकयवागूभ्याम् gavīdhukayavāgūbhyām
गवीधुकयवागूभ्यः gavīdhukayavāgūbhyaḥ
Genitivo गवीधुकयवाग्वाः gavīdhukayavāgvāḥ
गवीधुकयवाग्वोः gavīdhukayavāgvoḥ
गवीधुकयवागूनाम् gavīdhukayavāgūnām
Locativo गवीधुकयवाग्वाम् gavīdhukayavāgvām
गवीधुकयवाग्वोः gavīdhukayavāgvoḥ
गवीधुकयवागुषु gavīdhukayavāguṣu