Sanskrit tools

Sanskrit declension


Declension of गवीधुकयवागू gavīdhukayavāgū, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative गवीधुकयवागूः gavīdhukayavāgūḥ
गवीधुकयवाग्वौ gavīdhukayavāgvau
गवीधुकयवाग्वः gavīdhukayavāgvaḥ
Vocative गवीधुकयवागु gavīdhukayavāgu
गवीधुकयवाग्वौ gavīdhukayavāgvau
गवीधुकयवाग्वः gavīdhukayavāgvaḥ
Accusative गवीधुकयवागूम् gavīdhukayavāgūm
गवीधुकयवाग्वौ gavīdhukayavāgvau
गवीधुकयवागूः gavīdhukayavāgūḥ
Instrumental गवीधुकयवाग्वा gavīdhukayavāgvā
गवीधुकयवागूभ्याम् gavīdhukayavāgūbhyām
गवीधुकयवागूभिः gavīdhukayavāgūbhiḥ
Dative गवीधुकयवाग्वै gavīdhukayavāgvai
गवीधुकयवागूभ्याम् gavīdhukayavāgūbhyām
गवीधुकयवागूभ्यः gavīdhukayavāgūbhyaḥ
Ablative गवीधुकयवाग्वाः gavīdhukayavāgvāḥ
गवीधुकयवागूभ्याम् gavīdhukayavāgūbhyām
गवीधुकयवागूभ्यः gavīdhukayavāgūbhyaḥ
Genitive गवीधुकयवाग्वाः gavīdhukayavāgvāḥ
गवीधुकयवाग्वोः gavīdhukayavāgvoḥ
गवीधुकयवागूनाम् gavīdhukayavāgūnām
Locative गवीधुकयवाग्वाम् gavīdhukayavāgvām
गवीधुकयवाग्वोः gavīdhukayavāgvoḥ
गवीधुकयवागुषु gavīdhukayavāguṣu