| Singular | Dual | Plural |
Nominative |
गवीधुकयवागूः
gavīdhukayavāgūḥ
|
गवीधुकयवाग्वौ
gavīdhukayavāgvau
|
गवीधुकयवाग्वः
gavīdhukayavāgvaḥ
|
Vocative |
गवीधुकयवागु
gavīdhukayavāgu
|
गवीधुकयवाग्वौ
gavīdhukayavāgvau
|
गवीधुकयवाग्वः
gavīdhukayavāgvaḥ
|
Accusative |
गवीधुकयवागूम्
gavīdhukayavāgūm
|
गवीधुकयवाग्वौ
gavīdhukayavāgvau
|
गवीधुकयवागूः
gavīdhukayavāgūḥ
|
Instrumental |
गवीधुकयवाग्वा
gavīdhukayavāgvā
|
गवीधुकयवागूभ्याम्
gavīdhukayavāgūbhyām
|
गवीधुकयवागूभिः
gavīdhukayavāgūbhiḥ
|
Dative |
गवीधुकयवाग्वै
gavīdhukayavāgvai
|
गवीधुकयवागूभ्याम्
gavīdhukayavāgūbhyām
|
गवीधुकयवागूभ्यः
gavīdhukayavāgūbhyaḥ
|
Ablative |
गवीधुकयवाग्वाः
gavīdhukayavāgvāḥ
|
गवीधुकयवागूभ्याम्
gavīdhukayavāgūbhyām
|
गवीधुकयवागूभ्यः
gavīdhukayavāgūbhyaḥ
|
Genitive |
गवीधुकयवाग्वाः
gavīdhukayavāgvāḥ
|
गवीधुकयवाग्वोः
gavīdhukayavāgvoḥ
|
गवीधुकयवागूनाम्
gavīdhukayavāgūnām
|
Locative |
गवीधुकयवाग्वाम्
gavīdhukayavāgvām
|
गवीधुकयवाग्वोः
gavīdhukayavāgvoḥ
|
गवीधुकयवागुषु
gavīdhukayavāguṣu
|