| Singular | Dual | Plural |
Nominativo |
गहनवती
gahanavatī
|
गहनवत्यौ
gahanavatyau
|
गहनवत्यः
gahanavatyaḥ
|
Vocativo |
गहनवति
gahanavati
|
गहनवत्यौ
gahanavatyau
|
गहनवत्यः
gahanavatyaḥ
|
Acusativo |
गहनवतीम्
gahanavatīm
|
गहनवत्यौ
gahanavatyau
|
गहनवतीः
gahanavatīḥ
|
Instrumental |
गहनवत्या
gahanavatyā
|
गहनवतीभ्याम्
gahanavatībhyām
|
गहनवतीभिः
gahanavatībhiḥ
|
Dativo |
गहनवत्यै
gahanavatyai
|
गहनवतीभ्याम्
gahanavatībhyām
|
गहनवतीभ्यः
gahanavatībhyaḥ
|
Ablativo |
गहनवत्याः
gahanavatyāḥ
|
गहनवतीभ्याम्
gahanavatībhyām
|
गहनवतीभ्यः
gahanavatībhyaḥ
|
Genitivo |
गहनवत्याः
gahanavatyāḥ
|
गहनवत्योः
gahanavatyoḥ
|
गहनवतीनाम्
gahanavatīnām
|
Locativo |
गहनवत्याम्
gahanavatyām
|
गहनवत्योः
gahanavatyoḥ
|
गहनवतीषु
gahanavatīṣu
|