Sanskrit tools

Sanskrit declension


Declension of गहनवती gahanavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative गहनवती gahanavatī
गहनवत्यौ gahanavatyau
गहनवत्यः gahanavatyaḥ
Vocative गहनवति gahanavati
गहनवत्यौ gahanavatyau
गहनवत्यः gahanavatyaḥ
Accusative गहनवतीम् gahanavatīm
गहनवत्यौ gahanavatyau
गहनवतीः gahanavatīḥ
Instrumental गहनवत्या gahanavatyā
गहनवतीभ्याम् gahanavatībhyām
गहनवतीभिः gahanavatībhiḥ
Dative गहनवत्यै gahanavatyai
गहनवतीभ्याम् gahanavatībhyām
गहनवतीभ्यः gahanavatībhyaḥ
Ablative गहनवत्याः gahanavatyāḥ
गहनवतीभ्याम् gahanavatībhyām
गहनवतीभ्यः gahanavatībhyaḥ
Genitive गहनवत्याः gahanavatyāḥ
गहनवत्योः gahanavatyoḥ
गहनवतीनाम् gahanavatīnām
Locative गहनवत्याम् gahanavatyām
गहनवत्योः gahanavatyoḥ
गहनवतीषु gahanavatīṣu