| Singular | Dual | Plural |
Nominative |
गहनवती
gahanavatī
|
गहनवत्यौ
gahanavatyau
|
गहनवत्यः
gahanavatyaḥ
|
Vocative |
गहनवति
gahanavati
|
गहनवत्यौ
gahanavatyau
|
गहनवत्यः
gahanavatyaḥ
|
Accusative |
गहनवतीम्
gahanavatīm
|
गहनवत्यौ
gahanavatyau
|
गहनवतीः
gahanavatīḥ
|
Instrumental |
गहनवत्या
gahanavatyā
|
गहनवतीभ्याम्
gahanavatībhyām
|
गहनवतीभिः
gahanavatībhiḥ
|
Dative |
गहनवत्यै
gahanavatyai
|
गहनवतीभ्याम्
gahanavatībhyām
|
गहनवतीभ्यः
gahanavatībhyaḥ
|
Ablative |
गहनवत्याः
gahanavatyāḥ
|
गहनवतीभ्याम्
gahanavatībhyām
|
गहनवतीभ्यः
gahanavatībhyaḥ
|
Genitive |
गहनवत्याः
gahanavatyāḥ
|
गहनवत्योः
gahanavatyoḥ
|
गहनवतीनाम्
gahanavatīnām
|
Locative |
गहनवत्याम्
gahanavatyām
|
गहनवत्योः
gahanavatyoḥ
|
गहनवतीषु
gahanavatīṣu
|