Singular | Dual | Plural | |
Nominativo |
गात्रयष्टिः
gātrayaṣṭiḥ |
गात्रयष्टी
gātrayaṣṭī |
गात्रयष्टयः
gātrayaṣṭayaḥ |
Vocativo |
गात्रयष्टे
gātrayaṣṭe |
गात्रयष्टी
gātrayaṣṭī |
गात्रयष्टयः
gātrayaṣṭayaḥ |
Acusativo |
गात्रयष्टिम्
gātrayaṣṭim |
गात्रयष्टी
gātrayaṣṭī |
गात्रयष्टीः
gātrayaṣṭīḥ |
Instrumental |
गात्रयष्ट्या
gātrayaṣṭyā |
गात्रयष्टिभ्याम्
gātrayaṣṭibhyām |
गात्रयष्टिभिः
gātrayaṣṭibhiḥ |
Dativo |
गात्रयष्टये
gātrayaṣṭaye गात्रयष्ट्यै gātrayaṣṭyai |
गात्रयष्टिभ्याम्
gātrayaṣṭibhyām |
गात्रयष्टिभ्यः
gātrayaṣṭibhyaḥ |
Ablativo |
गात्रयष्टेः
gātrayaṣṭeḥ गात्रयष्ट्याः gātrayaṣṭyāḥ |
गात्रयष्टिभ्याम्
gātrayaṣṭibhyām |
गात्रयष्टिभ्यः
gātrayaṣṭibhyaḥ |
Genitivo |
गात्रयष्टेः
gātrayaṣṭeḥ गात्रयष्ट्याः gātrayaṣṭyāḥ |
गात्रयष्ट्योः
gātrayaṣṭyoḥ |
गात्रयष्टीनाम्
gātrayaṣṭīnām |
Locativo |
गात्रयष्टौ
gātrayaṣṭau गात्रयष्ट्याम् gātrayaṣṭyām |
गात्रयष्ट्योः
gātrayaṣṭyoḥ |
गात्रयष्टिषु
gātrayaṣṭiṣu |