Herramientas de sánscrito

Declinación del sánscrito


Declinación de गात्रसंकोचनी gātrasaṁkocanī, f.

Referencia(s) (en inglés): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominativo गात्रसंकोचनी gātrasaṁkocanī
गात्रसंकोचन्यौ gātrasaṁkocanyau
गात्रसंकोचन्यः gātrasaṁkocanyaḥ
Vocativo गात्रसंकोचनि gātrasaṁkocani
गात्रसंकोचन्यौ gātrasaṁkocanyau
गात्रसंकोचन्यः gātrasaṁkocanyaḥ
Acusativo गात्रसंकोचनीम् gātrasaṁkocanīm
गात्रसंकोचन्यौ gātrasaṁkocanyau
गात्रसंकोचनीः gātrasaṁkocanīḥ
Instrumental गात्रसंकोचन्या gātrasaṁkocanyā
गात्रसंकोचनीभ्याम् gātrasaṁkocanībhyām
गात्रसंकोचनीभिः gātrasaṁkocanībhiḥ
Dativo गात्रसंकोचन्यै gātrasaṁkocanyai
गात्रसंकोचनीभ्याम् gātrasaṁkocanībhyām
गात्रसंकोचनीभ्यः gātrasaṁkocanībhyaḥ
Ablativo गात्रसंकोचन्याः gātrasaṁkocanyāḥ
गात्रसंकोचनीभ्याम् gātrasaṁkocanībhyām
गात्रसंकोचनीभ्यः gātrasaṁkocanībhyaḥ
Genitivo गात्रसंकोचन्याः gātrasaṁkocanyāḥ
गात्रसंकोचन्योः gātrasaṁkocanyoḥ
गात्रसंकोचनीनाम् gātrasaṁkocanīnām
Locativo गात्रसंकोचन्याम् gātrasaṁkocanyām
गात्रसंकोचन्योः gātrasaṁkocanyoḥ
गात्रसंकोचनीषु gātrasaṁkocanīṣu