| Singular | Dual | Plural |
Nominative |
गात्रसंकोचनी
gātrasaṁkocanī
|
गात्रसंकोचन्यौ
gātrasaṁkocanyau
|
गात्रसंकोचन्यः
gātrasaṁkocanyaḥ
|
Vocative |
गात्रसंकोचनि
gātrasaṁkocani
|
गात्रसंकोचन्यौ
gātrasaṁkocanyau
|
गात्रसंकोचन्यः
gātrasaṁkocanyaḥ
|
Accusative |
गात्रसंकोचनीम्
gātrasaṁkocanīm
|
गात्रसंकोचन्यौ
gātrasaṁkocanyau
|
गात्रसंकोचनीः
gātrasaṁkocanīḥ
|
Instrumental |
गात्रसंकोचन्या
gātrasaṁkocanyā
|
गात्रसंकोचनीभ्याम्
gātrasaṁkocanībhyām
|
गात्रसंकोचनीभिः
gātrasaṁkocanībhiḥ
|
Dative |
गात्रसंकोचन्यै
gātrasaṁkocanyai
|
गात्रसंकोचनीभ्याम्
gātrasaṁkocanībhyām
|
गात्रसंकोचनीभ्यः
gātrasaṁkocanībhyaḥ
|
Ablative |
गात्रसंकोचन्याः
gātrasaṁkocanyāḥ
|
गात्रसंकोचनीभ्याम्
gātrasaṁkocanībhyām
|
गात्रसंकोचनीभ्यः
gātrasaṁkocanībhyaḥ
|
Genitive |
गात्रसंकोचन्याः
gātrasaṁkocanyāḥ
|
गात्रसंकोचन्योः
gātrasaṁkocanyoḥ
|
गात्रसंकोचनीनाम्
gātrasaṁkocanīnām
|
Locative |
गात्रसंकोचन्याम्
gātrasaṁkocanyām
|
गात्रसंकोचन्योः
gātrasaṁkocanyoḥ
|
गात्रसंकोचनीषु
gātrasaṁkocanīṣu
|