Sanskrit tools

Sanskrit declension


Declension of गात्रसंकोचनी gātrasaṁkocanī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative गात्रसंकोचनी gātrasaṁkocanī
गात्रसंकोचन्यौ gātrasaṁkocanyau
गात्रसंकोचन्यः gātrasaṁkocanyaḥ
Vocative गात्रसंकोचनि gātrasaṁkocani
गात्रसंकोचन्यौ gātrasaṁkocanyau
गात्रसंकोचन्यः gātrasaṁkocanyaḥ
Accusative गात्रसंकोचनीम् gātrasaṁkocanīm
गात्रसंकोचन्यौ gātrasaṁkocanyau
गात्रसंकोचनीः gātrasaṁkocanīḥ
Instrumental गात्रसंकोचन्या gātrasaṁkocanyā
गात्रसंकोचनीभ्याम् gātrasaṁkocanībhyām
गात्रसंकोचनीभिः gātrasaṁkocanībhiḥ
Dative गात्रसंकोचन्यै gātrasaṁkocanyai
गात्रसंकोचनीभ्याम् gātrasaṁkocanībhyām
गात्रसंकोचनीभ्यः gātrasaṁkocanībhyaḥ
Ablative गात्रसंकोचन्याः gātrasaṁkocanyāḥ
गात्रसंकोचनीभ्याम् gātrasaṁkocanībhyām
गात्रसंकोचनीभ्यः gātrasaṁkocanībhyaḥ
Genitive गात्रसंकोचन्याः gātrasaṁkocanyāḥ
गात्रसंकोचन्योः gātrasaṁkocanyoḥ
गात्रसंकोचनीनाम् gātrasaṁkocanīnām
Locative गात्रसंकोचन्याम् gātrasaṁkocanyām
गात्रसंकोचन्योः gātrasaṁkocanyoḥ
गात्रसंकोचनीषु gātrasaṁkocanīṣu