Singular | Dual | Plural | |
Nominativo |
गात्वी
gātvī |
गात्व्यौ
gātvyau |
गात्व्यः
gātvyaḥ |
Vocativo |
गात्वि
gātvi |
गात्व्यौ
gātvyau |
गात्व्यः
gātvyaḥ |
Acusativo |
गात्वीम्
gātvīm |
गात्व्यौ
gātvyau |
गात्वीः
gātvīḥ |
Instrumental |
गात्व्या
gātvyā |
गात्वीभ्याम्
gātvībhyām |
गात्वीभिः
gātvībhiḥ |
Dativo |
गात्व्यै
gātvyai |
गात्वीभ्याम्
gātvībhyām |
गात्वीभ्यः
gātvībhyaḥ |
Ablativo |
गात्व्याः
gātvyāḥ |
गात्वीभ्याम्
gātvībhyām |
गात्वीभ्यः
gātvībhyaḥ |
Genitivo |
गात्व्याः
gātvyāḥ |
गात्व्योः
gātvyoḥ |
गात्वीनाम्
gātvīnām |
Locativo |
गात्व्याम्
gātvyām |
गात्व्योः
gātvyoḥ |
गात्वीषु
gātvīṣu |