Singular | Dual | Plural | |
Nominative |
गात्वी
gātvī |
गात्व्यौ
gātvyau |
गात्व्यः
gātvyaḥ |
Vocative |
गात्वि
gātvi |
गात्व्यौ
gātvyau |
गात्व्यः
gātvyaḥ |
Accusative |
गात्वीम्
gātvīm |
गात्व्यौ
gātvyau |
गात्वीः
gātvīḥ |
Instrumental |
गात्व्या
gātvyā |
गात्वीभ्याम्
gātvībhyām |
गात्वीभिः
gātvībhiḥ |
Dative |
गात्व्यै
gātvyai |
गात्वीभ्याम्
gātvībhyām |
गात्वीभ्यः
gātvībhyaḥ |
Ablative |
गात्व्याः
gātvyāḥ |
गात्वीभ्याम्
gātvībhyām |
गात्वीभ्यः
gātvībhyaḥ |
Genitive |
गात्व्याः
gātvyāḥ |
गात्व्योः
gātvyoḥ |
गात्वीनाम्
gātvīnām |
Locative |
गात्व्याम्
gātvyām |
गात्व्योः
gātvyoḥ |
गात्वीषु
gātvīṣu |