Sanskrit tools

Sanskrit declension


Declension of गात्वी gātvī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative गात्वी gātvī
गात्व्यौ gātvyau
गात्व्यः gātvyaḥ
Vocative गात्वि gātvi
गात्व्यौ gātvyau
गात्व्यः gātvyaḥ
Accusative गात्वीम् gātvīm
गात्व्यौ gātvyau
गात्वीः gātvīḥ
Instrumental गात्व्या gātvyā
गात्वीभ्याम् gātvībhyām
गात्वीभिः gātvībhiḥ
Dative गात्व्यै gātvyai
गात्वीभ्याम् gātvībhyām
गात्वीभ्यः gātvībhyaḥ
Ablative गात्व्याः gātvyāḥ
गात्वीभ्याम् gātvībhyām
गात्वीभ्यः gātvībhyaḥ
Genitive गात्व्याः gātvyāḥ
गात्व्योः gātvyoḥ
गात्वीनाम् gātvīnām
Locative गात्व्याम् gātvyām
गात्व्योः gātvyoḥ
गात्वीषु gātvīṣu