Singular | Dual | Plural | |
Nominativo |
गाधी
gādhī |
गाधिनौ
gādhinau |
गाधिनः
gādhinaḥ |
Vocativo |
गाधिन्
gādhin |
गाधिनौ
gādhinau |
गाधिनः
gādhinaḥ |
Acusativo |
गाधिनम्
gādhinam |
गाधिनौ
gādhinau |
गाधिनः
gādhinaḥ |
Instrumental |
गाधिना
gādhinā |
गाधिभ्याम्
gādhibhyām |
गाधिभिः
gādhibhiḥ |
Dativo |
गाधिने
gādhine |
गाधिभ्याम्
gādhibhyām |
गाधिभ्यः
gādhibhyaḥ |
Ablativo |
गाधिनः
gādhinaḥ |
गाधिभ्याम्
gādhibhyām |
गाधिभ्यः
gādhibhyaḥ |
Genitivo |
गाधिनः
gādhinaḥ |
गाधिनोः
gādhinoḥ |
गाधिनाम्
gādhinām |
Locativo |
गाधिनि
gādhini |
गाधिनोः
gādhinoḥ |
गाधिषु
gādhiṣu |