| Singular | Dual | Plural |
Nominativo |
गायत्रबार्हतः
gāyatrabārhataḥ
|
गायत्रबार्हतौ
gāyatrabārhatau
|
गायत्रबार्हताः
gāyatrabārhatāḥ
|
Vocativo |
गायत्रबार्हत
gāyatrabārhata
|
गायत्रबार्हतौ
gāyatrabārhatau
|
गायत्रबार्हताः
gāyatrabārhatāḥ
|
Acusativo |
गायत्रबार्हतम्
gāyatrabārhatam
|
गायत्रबार्हतौ
gāyatrabārhatau
|
गायत्रबार्हतान्
gāyatrabārhatān
|
Instrumental |
गायत्रबार्हतेन
gāyatrabārhatena
|
गायत्रबार्हताभ्याम्
gāyatrabārhatābhyām
|
गायत्रबार्हतैः
gāyatrabārhataiḥ
|
Dativo |
गायत्रबार्हताय
gāyatrabārhatāya
|
गायत्रबार्हताभ्याम्
gāyatrabārhatābhyām
|
गायत्रबार्हतेभ्यः
gāyatrabārhatebhyaḥ
|
Ablativo |
गायत्रबार्हतात्
gāyatrabārhatāt
|
गायत्रबार्हताभ्याम्
gāyatrabārhatābhyām
|
गायत्रबार्हतेभ्यः
gāyatrabārhatebhyaḥ
|
Genitivo |
गायत्रबार्हतस्य
gāyatrabārhatasya
|
गायत्रबार्हतयोः
gāyatrabārhatayoḥ
|
गायत्रबार्हतानाम्
gāyatrabārhatānām
|
Locativo |
गायत्रबार्हते
gāyatrabārhate
|
गायत्रबार्हतयोः
gāyatrabārhatayoḥ
|
गायत्रबार्हतेषु
gāyatrabārhateṣu
|