Singular | Dual | Plural | |
Nominativo |
गायत्रवेपाः
gāyatravepāḥ |
गायत्रवेपसौ
gāyatravepasau |
गायत्रवेपसः
gāyatravepasaḥ |
Vocativo |
गायत्रवेपः
gāyatravepaḥ |
गायत्रवेपसौ
gāyatravepasau |
गायत्रवेपसः
gāyatravepasaḥ |
Acusativo |
गायत्रवेपसम्
gāyatravepasam |
गायत्रवेपसौ
gāyatravepasau |
गायत्रवेपसः
gāyatravepasaḥ |
Instrumental |
गायत्रवेपसा
gāyatravepasā |
गायत्रवेपोभ्याम्
gāyatravepobhyām |
गायत्रवेपोभिः
gāyatravepobhiḥ |
Dativo |
गायत्रवेपसे
gāyatravepase |
गायत्रवेपोभ्याम्
gāyatravepobhyām |
गायत्रवेपोभ्यः
gāyatravepobhyaḥ |
Ablativo |
गायत्रवेपसः
gāyatravepasaḥ |
गायत्रवेपोभ्याम्
gāyatravepobhyām |
गायत्रवेपोभ्यः
gāyatravepobhyaḥ |
Genitivo |
गायत्रवेपसः
gāyatravepasaḥ |
गायत्रवेपसोः
gāyatravepasoḥ |
गायत्रवेपसाम्
gāyatravepasām |
Locativo |
गायत्रवेपसि
gāyatravepasi |
गायत्रवेपसोः
gāyatravepasoḥ |
गायत्रवेपःसु
gāyatravepaḥsu गायत्रवेपस्सु gāyatravepassu |