Singular | Dual | Plural | |
Nominativo |
गायत्रीयामा
gāyatrīyāmā |
गायत्रीयामाणौ
gāyatrīyāmāṇau |
गायत्रीयामाणः
gāyatrīyāmāṇaḥ |
Vocativo |
गायत्रीयामन्
gāyatrīyāman |
गायत्रीयामाणौ
gāyatrīyāmāṇau |
गायत्रीयामाणः
gāyatrīyāmāṇaḥ |
Acusativo |
गायत्रीयामाणम्
gāyatrīyāmāṇam |
गायत्रीयामाणौ
gāyatrīyāmāṇau |
गायत्रीयाम्णः
gāyatrīyāmṇaḥ |
Instrumental |
गायत्रीयाम्णा
gāyatrīyāmṇā |
गायत्रीयामभ्याम्
gāyatrīyāmabhyām |
गायत्रीयामभिः
gāyatrīyāmabhiḥ |
Dativo |
गायत्रीयाम्णे
gāyatrīyāmṇe |
गायत्रीयामभ्याम्
gāyatrīyāmabhyām |
गायत्रीयामभ्यः
gāyatrīyāmabhyaḥ |
Ablativo |
गायत्रीयाम्णः
gāyatrīyāmṇaḥ |
गायत्रीयामभ्याम्
gāyatrīyāmabhyām |
गायत्रीयामभ्यः
gāyatrīyāmabhyaḥ |
Genitivo |
गायत्रीयाम्णः
gāyatrīyāmṇaḥ |
गायत्रीयाम्णोः
gāyatrīyāmṇoḥ |
गायत्रीयाम्णाम्
gāyatrīyāmṇām |
Locativo |
गायत्रीयाम्णि
gāyatrīyāmṇi गायत्रीयामणि gāyatrīyāmaṇi |
गायत्रीयाम्णोः
gāyatrīyāmṇoḥ |
गायत्रीयामसु
gāyatrīyāmasu |