Ferramentas de sânscrito

Declinação do sânscrito


Declinação de गायत्रीयामन् gāyatrīyāman, f.

Referência(s) (em inglês): Müller p. 86, §191 - .
SingularDualPlural
Nominativo गायत्रीयामा gāyatrīyāmā
गायत्रीयामाणौ gāyatrīyāmāṇau
गायत्रीयामाणः gāyatrīyāmāṇaḥ
Vocativo गायत्रीयामन् gāyatrīyāman
गायत्रीयामाणौ gāyatrīyāmāṇau
गायत्रीयामाणः gāyatrīyāmāṇaḥ
Acusativo गायत्रीयामाणम् gāyatrīyāmāṇam
गायत्रीयामाणौ gāyatrīyāmāṇau
गायत्रीयाम्णः gāyatrīyāmṇaḥ
Instrumental गायत्रीयाम्णा gāyatrīyāmṇā
गायत्रीयामभ्याम् gāyatrīyāmabhyām
गायत्रीयामभिः gāyatrīyāmabhiḥ
Dativo गायत्रीयाम्णे gāyatrīyāmṇe
गायत्रीयामभ्याम् gāyatrīyāmabhyām
गायत्रीयामभ्यः gāyatrīyāmabhyaḥ
Ablativo गायत्रीयाम्णः gāyatrīyāmṇaḥ
गायत्रीयामभ्याम् gāyatrīyāmabhyām
गायत्रीयामभ्यः gāyatrīyāmabhyaḥ
Genitivo गायत्रीयाम्णः gāyatrīyāmṇaḥ
गायत्रीयाम्णोः gāyatrīyāmṇoḥ
गायत्रीयाम्णाम् gāyatrīyāmṇām
Locativo गायत्रीयाम्णि gāyatrīyāmṇi
गायत्रीयामणि gāyatrīyāmaṇi
गायत्रीयाम्णोः gāyatrīyāmṇoḥ
गायत्रीयामसु gāyatrīyāmasu