Herramientas de sánscrito

Declinación del sánscrito


Declinación de गुरुशिष्यसंवाद guruśiṣyasaṁvāda, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गुरुशिष्यसंवादः guruśiṣyasaṁvādaḥ
गुरुशिष्यसंवादौ guruśiṣyasaṁvādau
गुरुशिष्यसंवादाः guruśiṣyasaṁvādāḥ
Vocativo गुरुशिष्यसंवाद guruśiṣyasaṁvāda
गुरुशिष्यसंवादौ guruśiṣyasaṁvādau
गुरुशिष्यसंवादाः guruśiṣyasaṁvādāḥ
Acusativo गुरुशिष्यसंवादम् guruśiṣyasaṁvādam
गुरुशिष्यसंवादौ guruśiṣyasaṁvādau
गुरुशिष्यसंवादान् guruśiṣyasaṁvādān
Instrumental गुरुशिष्यसंवादेन guruśiṣyasaṁvādena
गुरुशिष्यसंवादाभ्याम् guruśiṣyasaṁvādābhyām
गुरुशिष्यसंवादैः guruśiṣyasaṁvādaiḥ
Dativo गुरुशिष्यसंवादाय guruśiṣyasaṁvādāya
गुरुशिष्यसंवादाभ्याम् guruśiṣyasaṁvādābhyām
गुरुशिष्यसंवादेभ्यः guruśiṣyasaṁvādebhyaḥ
Ablativo गुरुशिष्यसंवादात् guruśiṣyasaṁvādāt
गुरुशिष्यसंवादाभ्याम् guruśiṣyasaṁvādābhyām
गुरुशिष्यसंवादेभ्यः guruśiṣyasaṁvādebhyaḥ
Genitivo गुरुशिष्यसंवादस्य guruśiṣyasaṁvādasya
गुरुशिष्यसंवादयोः guruśiṣyasaṁvādayoḥ
गुरुशिष्यसंवादानाम् guruśiṣyasaṁvādānām
Locativo गुरुशिष्यसंवादे guruśiṣyasaṁvāde
गुरुशिष्यसंवादयोः guruśiṣyasaṁvādayoḥ
गुरुशिष्यसंवादेषु guruśiṣyasaṁvādeṣu