Singular | Dual | Plural | |
Nominativo |
गुहहता
guhahatā |
गुहहते
guhahate |
गुहहताः
guhahatāḥ |
Vocativo |
गुहहते
guhahate |
गुहहते
guhahate |
गुहहताः
guhahatāḥ |
Acusativo |
गुहहताम्
guhahatām |
गुहहते
guhahate |
गुहहताः
guhahatāḥ |
Instrumental |
गुहहतया
guhahatayā |
गुहहताभ्याम्
guhahatābhyām |
गुहहताभिः
guhahatābhiḥ |
Dativo |
गुहहतायै
guhahatāyai |
गुहहताभ्याम्
guhahatābhyām |
गुहहताभ्यः
guhahatābhyaḥ |
Ablativo |
गुहहतायाः
guhahatāyāḥ |
गुहहताभ्याम्
guhahatābhyām |
गुहहताभ्यः
guhahatābhyaḥ |
Genitivo |
गुहहतायाः
guhahatāyāḥ |
गुहहतयोः
guhahatayoḥ |
गुहहतानाम्
guhahatānām |
Locativo |
गुहहतायाम्
guhahatāyām |
गुहहतयोः
guhahatayoḥ |
गुहहतासु
guhahatāsu |