| Singular | Dual | Plural |
Nominativo |
गोग्रहतीर्थम्
gograhatīrtham
|
गोग्रहतीर्थे
gograhatīrthe
|
गोग्रहतीर्थानि
gograhatīrthāni
|
Vocativo |
गोग्रहतीर्थ
gograhatīrtha
|
गोग्रहतीर्थे
gograhatīrthe
|
गोग्रहतीर्थानि
gograhatīrthāni
|
Acusativo |
गोग्रहतीर्थम्
gograhatīrtham
|
गोग्रहतीर्थे
gograhatīrthe
|
गोग्रहतीर्थानि
gograhatīrthāni
|
Instrumental |
गोग्रहतीर्थेन
gograhatīrthena
|
गोग्रहतीर्थाभ्याम्
gograhatīrthābhyām
|
गोग्रहतीर्थैः
gograhatīrthaiḥ
|
Dativo |
गोग्रहतीर्थाय
gograhatīrthāya
|
गोग्रहतीर्थाभ्याम्
gograhatīrthābhyām
|
गोग्रहतीर्थेभ्यः
gograhatīrthebhyaḥ
|
Ablativo |
गोग्रहतीर्थात्
gograhatīrthāt
|
गोग्रहतीर्थाभ्याम्
gograhatīrthābhyām
|
गोग्रहतीर्थेभ्यः
gograhatīrthebhyaḥ
|
Genitivo |
गोग्रहतीर्थस्य
gograhatīrthasya
|
गोग्रहतीर्थयोः
gograhatīrthayoḥ
|
गोग्रहतीर्थानाम्
gograhatīrthānām
|
Locativo |
गोग्रहतीर्थे
gograhatīrthe
|
गोग्रहतीर्थयोः
gograhatīrthayoḥ
|
गोग्रहतीर्थेषु
gograhatīrtheṣu
|