| Singular | Dual | Plural |
Nominativo |
गोत्रभाक्
gotrabhāk
|
गोत्रभाजी
gotrabhājī
|
गोत्रभाञ्जि
gotrabhāñji
|
Vocativo |
गोत्रभाक्
gotrabhāk
|
गोत्रभाजी
gotrabhājī
|
गोत्रभाञ्जि
gotrabhāñji
|
Acusativo |
गोत्रभाक्
gotrabhāk
|
गोत्रभाजी
gotrabhājī
|
गोत्रभाञ्जि
gotrabhāñji
|
Instrumental |
गोत्रभाजा
gotrabhājā
|
गोत्रभाग्भ्याम्
gotrabhāgbhyām
|
गोत्रभाग्भिः
gotrabhāgbhiḥ
|
Dativo |
गोत्रभाजे
gotrabhāje
|
गोत्रभाग्भ्याम्
gotrabhāgbhyām
|
गोत्रभाग्भ्यः
gotrabhāgbhyaḥ
|
Ablativo |
गोत्रभाजः
gotrabhājaḥ
|
गोत्रभाग्भ्याम्
gotrabhāgbhyām
|
गोत्रभाग्भ्यः
gotrabhāgbhyaḥ
|
Genitivo |
गोत्रभाजः
gotrabhājaḥ
|
गोत्रभाजोः
gotrabhājoḥ
|
गोत्रभाजाम्
gotrabhājām
|
Locativo |
गोत्रभाजि
gotrabhāji
|
गोत्रभाजोः
gotrabhājoḥ
|
गोत्रभाक्षु
gotrabhākṣu
|