Singular | Dual | Plural | |
Nominativo |
गोरास्यः
gorāsyaḥ |
गोरास्यौ
gorāsyau |
गोरास्याः
gorāsyāḥ |
Vocativo |
गोरास्य
gorāsya |
गोरास्यौ
gorāsyau |
गोरास्याः
gorāsyāḥ |
Acusativo |
गोरास्यम्
gorāsyam |
गोरास्यौ
gorāsyau |
गोरास्यान्
gorāsyān |
Instrumental |
गोरास्येन
gorāsyena |
गोरास्याभ्याम्
gorāsyābhyām |
गोरास्यैः
gorāsyaiḥ |
Dativo |
गोरास्याय
gorāsyāya |
गोरास्याभ्याम्
gorāsyābhyām |
गोरास्येभ्यः
gorāsyebhyaḥ |
Ablativo |
गोरास्यात्
gorāsyāt |
गोरास्याभ्याम्
gorāsyābhyām |
गोरास्येभ्यः
gorāsyebhyaḥ |
Genitivo |
गोरास्यस्य
gorāsyasya |
गोरास्ययोः
gorāsyayoḥ |
गोरास्यानाम्
gorāsyānām |
Locativo |
गोरास्ये
gorāsye |
गोरास्ययोः
gorāsyayoḥ |
गोरास्येषु
gorāsyeṣu |