Herramientas de sánscrito

Declinación del sánscrito


Declinación de गोलोकवर्णन golokavarṇana, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गोलोकवर्णनः golokavarṇanaḥ
गोलोकवर्णनौ golokavarṇanau
गोलोकवर्णनाः golokavarṇanāḥ
Vocativo गोलोकवर्णन golokavarṇana
गोलोकवर्णनौ golokavarṇanau
गोलोकवर्णनाः golokavarṇanāḥ
Acusativo गोलोकवर्णनम् golokavarṇanam
गोलोकवर्णनौ golokavarṇanau
गोलोकवर्णनान् golokavarṇanān
Instrumental गोलोकवर्णनेन golokavarṇanena
गोलोकवर्णनाभ्याम् golokavarṇanābhyām
गोलोकवर्णनैः golokavarṇanaiḥ
Dativo गोलोकवर्णनाय golokavarṇanāya
गोलोकवर्णनाभ्याम् golokavarṇanābhyām
गोलोकवर्णनेभ्यः golokavarṇanebhyaḥ
Ablativo गोलोकवर्णनात् golokavarṇanāt
गोलोकवर्णनाभ्याम् golokavarṇanābhyām
गोलोकवर्णनेभ्यः golokavarṇanebhyaḥ
Genitivo गोलोकवर्णनस्य golokavarṇanasya
गोलोकवर्णनयोः golokavarṇanayoḥ
गोलोकवर्णनानाम् golokavarṇanānām
Locativo गोलोकवर्णने golokavarṇane
गोलोकवर्णनयोः golokavarṇanayoḥ
गोलोकवर्णनेषु golokavarṇaneṣu