| Singular | Dual | Plural |
Nominativo |
गोवर्धनीयम्
govardhanīyam
|
गोवर्धनीये
govardhanīye
|
गोवर्धनीयानि
govardhanīyāni
|
Vocativo |
गोवर्धनीय
govardhanīya
|
गोवर्धनीये
govardhanīye
|
गोवर्धनीयानि
govardhanīyāni
|
Acusativo |
गोवर्धनीयम्
govardhanīyam
|
गोवर्धनीये
govardhanīye
|
गोवर्धनीयानि
govardhanīyāni
|
Instrumental |
गोवर्धनीयेन
govardhanīyena
|
गोवर्धनीयाभ्याम्
govardhanīyābhyām
|
गोवर्धनीयैः
govardhanīyaiḥ
|
Dativo |
गोवर्धनीयाय
govardhanīyāya
|
गोवर्धनीयाभ्याम्
govardhanīyābhyām
|
गोवर्धनीयेभ्यः
govardhanīyebhyaḥ
|
Ablativo |
गोवर्धनीयात्
govardhanīyāt
|
गोवर्धनीयाभ्याम्
govardhanīyābhyām
|
गोवर्धनीयेभ्यः
govardhanīyebhyaḥ
|
Genitivo |
गोवर्धनीयस्य
govardhanīyasya
|
गोवर्धनीययोः
govardhanīyayoḥ
|
गोवर्धनीयानाम्
govardhanīyānām
|
Locativo |
गोवर्धनीये
govardhanīye
|
गोवर्धनीययोः
govardhanīyayoḥ
|
गोवर्धनीयेषु
govardhanīyeṣu
|