Singular | Dual | Plural | |
Nominativo |
गोवाटः
govāṭaḥ |
गोवाटौ
govāṭau |
गोवाटाः
govāṭāḥ |
Vocativo |
गोवाट
govāṭa |
गोवाटौ
govāṭau |
गोवाटाः
govāṭāḥ |
Acusativo |
गोवाटम्
govāṭam |
गोवाटौ
govāṭau |
गोवाटान्
govāṭān |
Instrumental |
गोवाटेन
govāṭena |
गोवाटाभ्याम्
govāṭābhyām |
गोवाटैः
govāṭaiḥ |
Dativo |
गोवाटाय
govāṭāya |
गोवाटाभ्याम्
govāṭābhyām |
गोवाटेभ्यः
govāṭebhyaḥ |
Ablativo |
गोवाटात्
govāṭāt |
गोवाटाभ्याम्
govāṭābhyām |
गोवाटेभ्यः
govāṭebhyaḥ |
Genitivo |
गोवाटस्य
govāṭasya |
गोवाटयोः
govāṭayoḥ |
गोवाटानाम्
govāṭānām |
Locativo |
गोवाटे
govāṭe |
गोवाटयोः
govāṭayoḥ |
गोवाटेषु
govāṭeṣu |