| Singular | Dual | Plural | |
| Nominativo |
गोवासनः
govāsanaḥ |
गोवासनौ
govāsanau |
गोवासनाः
govāsanāḥ |
| Vocativo |
गोवासन
govāsana |
गोवासनौ
govāsanau |
गोवासनाः
govāsanāḥ |
| Acusativo |
गोवासनम्
govāsanam |
गोवासनौ
govāsanau |
गोवासनान्
govāsanān |
| Instrumental |
गोवासनेन
govāsanena |
गोवासनाभ्याम्
govāsanābhyām |
गोवासनैः
govāsanaiḥ |
| Dativo |
गोवासनाय
govāsanāya |
गोवासनाभ्याम्
govāsanābhyām |
गोवासनेभ्यः
govāsanebhyaḥ |
| Ablativo |
गोवासनात्
govāsanāt |
गोवासनाभ्याम्
govāsanābhyām |
गोवासनेभ्यः
govāsanebhyaḥ |
| Genitivo |
गोवासनस्य
govāsanasya |
गोवासनयोः
govāsanayoḥ |
गोवासनानाम्
govāsanānām |
| Locativo |
गोवासने
govāsane |
गोवासनयोः
govāsanayoḥ |
गोवासनेषु
govāsaneṣu |