| Singular | Dual | Plural |
| Nominativo |
गोविकर्तः
govikartaḥ
|
गोविकर्तौ
govikartau
|
गोविकर्ताः
govikartāḥ
|
| Vocativo |
गोविकर्त
govikarta
|
गोविकर्तौ
govikartau
|
गोविकर्ताः
govikartāḥ
|
| Acusativo |
गोविकर्तम्
govikartam
|
गोविकर्तौ
govikartau
|
गोविकर्तान्
govikartān
|
| Instrumental |
गोविकर्तेन
govikartena
|
गोविकर्ताभ्याम्
govikartābhyām
|
गोविकर्तैः
govikartaiḥ
|
| Dativo |
गोविकर्ताय
govikartāya
|
गोविकर्ताभ्याम्
govikartābhyām
|
गोविकर्तेभ्यः
govikartebhyaḥ
|
| Ablativo |
गोविकर्तात्
govikartāt
|
गोविकर्ताभ्याम्
govikartābhyām
|
गोविकर्तेभ्यः
govikartebhyaḥ
|
| Genitivo |
गोविकर्तस्य
govikartasya
|
गोविकर्तयोः
govikartayoḥ
|
गोविकर्तानाम्
govikartānām
|
| Locativo |
गोविकर्ते
govikarte
|
गोविकर्तयोः
govikartayoḥ
|
गोविकर्तेषु
govikarteṣu
|