| Singular | Dual | Plural |
| Nominativo |
गोधापदी
godhāpadī
|
गोधापद्यौ
godhāpadyau
|
गोधापद्यः
godhāpadyaḥ
|
| Vocativo |
गोधापदि
godhāpadi
|
गोधापद्यौ
godhāpadyau
|
गोधापद्यः
godhāpadyaḥ
|
| Acusativo |
गोधापदीम्
godhāpadīm
|
गोधापद्यौ
godhāpadyau
|
गोधापदीः
godhāpadīḥ
|
| Instrumental |
गोधापद्या
godhāpadyā
|
गोधापदीभ्याम्
godhāpadībhyām
|
गोधापदीभिः
godhāpadībhiḥ
|
| Dativo |
गोधापद्यै
godhāpadyai
|
गोधापदीभ्याम्
godhāpadībhyām
|
गोधापदीभ्यः
godhāpadībhyaḥ
|
| Ablativo |
गोधापद्याः
godhāpadyāḥ
|
गोधापदीभ्याम्
godhāpadībhyām
|
गोधापदीभ्यः
godhāpadībhyaḥ
|
| Genitivo |
गोधापद्याः
godhāpadyāḥ
|
गोधापद्योः
godhāpadyoḥ
|
गोधापदीनाम्
godhāpadīnām
|
| Locativo |
गोधापद्याम्
godhāpadyām
|
गोधापद्योः
godhāpadyoḥ
|
गोधापदीषु
godhāpadīṣu
|