| Singular | Dual | Plural |
| Nominative |
गोधापदी
godhāpadī
|
गोधापद्यौ
godhāpadyau
|
गोधापद्यः
godhāpadyaḥ
|
| Vocative |
गोधापदि
godhāpadi
|
गोधापद्यौ
godhāpadyau
|
गोधापद्यः
godhāpadyaḥ
|
| Accusative |
गोधापदीम्
godhāpadīm
|
गोधापद्यौ
godhāpadyau
|
गोधापदीः
godhāpadīḥ
|
| Instrumental |
गोधापद्या
godhāpadyā
|
गोधापदीभ्याम्
godhāpadībhyām
|
गोधापदीभिः
godhāpadībhiḥ
|
| Dative |
गोधापद्यै
godhāpadyai
|
गोधापदीभ्याम्
godhāpadībhyām
|
गोधापदीभ्यः
godhāpadībhyaḥ
|
| Ablative |
गोधापद्याः
godhāpadyāḥ
|
गोधापदीभ्याम्
godhāpadībhyām
|
गोधापदीभ्यः
godhāpadībhyaḥ
|
| Genitive |
गोधापद्याः
godhāpadyāḥ
|
गोधापद्योः
godhāpadyoḥ
|
गोधापदीनाम्
godhāpadīnām
|
| Locative |
गोधापद्याम्
godhāpadyām
|
गोधापद्योः
godhāpadyoḥ
|
गोधापदीषु
godhāpadīṣu
|