| Singular | Dual | Plural |
Nominative |
गोधापदी
godhāpadī
|
गोधापद्यौ
godhāpadyau
|
गोधापद्यः
godhāpadyaḥ
|
Vocative |
गोधापदि
godhāpadi
|
गोधापद्यौ
godhāpadyau
|
गोधापद्यः
godhāpadyaḥ
|
Accusative |
गोधापदीम्
godhāpadīm
|
गोधापद्यौ
godhāpadyau
|
गोधापदीः
godhāpadīḥ
|
Instrumental |
गोधापद्या
godhāpadyā
|
गोधापदीभ्याम्
godhāpadībhyām
|
गोधापदीभिः
godhāpadībhiḥ
|
Dative |
गोधापद्यै
godhāpadyai
|
गोधापदीभ्याम्
godhāpadībhyām
|
गोधापदीभ्यः
godhāpadībhyaḥ
|
Ablative |
गोधापद्याः
godhāpadyāḥ
|
गोधापदीभ्याम्
godhāpadībhyām
|
गोधापदीभ्यः
godhāpadībhyaḥ
|
Genitive |
गोधापद्याः
godhāpadyāḥ
|
गोधापद्योः
godhāpadyoḥ
|
गोधापदीनाम्
godhāpadīnām
|
Locative |
गोधापद्याम्
godhāpadyām
|
गोधापद्योः
godhāpadyoḥ
|
गोधापदीषु
godhāpadīṣu
|