| Singular | Dual | Plural |
Nominativo |
गोपघण्टः
gopaghaṇṭaḥ
|
गोपघण्टौ
gopaghaṇṭau
|
गोपघण्टाः
gopaghaṇṭāḥ
|
Vocativo |
गोपघण्ट
gopaghaṇṭa
|
गोपघण्टौ
gopaghaṇṭau
|
गोपघण्टाः
gopaghaṇṭāḥ
|
Acusativo |
गोपघण्टम्
gopaghaṇṭam
|
गोपघण्टौ
gopaghaṇṭau
|
गोपघण्टान्
gopaghaṇṭān
|
Instrumental |
गोपघण्टेन
gopaghaṇṭena
|
गोपघण्टाभ्याम्
gopaghaṇṭābhyām
|
गोपघण्टैः
gopaghaṇṭaiḥ
|
Dativo |
गोपघण्टाय
gopaghaṇṭāya
|
गोपघण्टाभ्याम्
gopaghaṇṭābhyām
|
गोपघण्टेभ्यः
gopaghaṇṭebhyaḥ
|
Ablativo |
गोपघण्टात्
gopaghaṇṭāt
|
गोपघण्टाभ्याम्
gopaghaṇṭābhyām
|
गोपघण्टेभ्यः
gopaghaṇṭebhyaḥ
|
Genitivo |
गोपघण्टस्य
gopaghaṇṭasya
|
गोपघण्टयोः
gopaghaṇṭayoḥ
|
गोपघण्टानाम्
gopaghaṇṭānām
|
Locativo |
गोपघण्टे
gopaghaṇṭe
|
गोपघण्टयोः
gopaghaṇṭayoḥ
|
गोपघण्टेषु
gopaghaṇṭeṣu
|