| Singular | Dual | Plural |
Nominativo |
गोपाष्टमी
gopāṣṭamī
|
गोपाष्टम्यौ
gopāṣṭamyau
|
गोपाष्टम्यः
gopāṣṭamyaḥ
|
Vocativo |
गोपाष्टमि
gopāṣṭami
|
गोपाष्टम्यौ
gopāṣṭamyau
|
गोपाष्टम्यः
gopāṣṭamyaḥ
|
Acusativo |
गोपाष्टमीम्
gopāṣṭamīm
|
गोपाष्टम्यौ
gopāṣṭamyau
|
गोपाष्टमीः
gopāṣṭamīḥ
|
Instrumental |
गोपाष्टम्या
gopāṣṭamyā
|
गोपाष्टमीभ्याम्
gopāṣṭamībhyām
|
गोपाष्टमीभिः
gopāṣṭamībhiḥ
|
Dativo |
गोपाष्टम्यै
gopāṣṭamyai
|
गोपाष्टमीभ्याम्
gopāṣṭamībhyām
|
गोपाष्टमीभ्यः
gopāṣṭamībhyaḥ
|
Ablativo |
गोपाष्टम्याः
gopāṣṭamyāḥ
|
गोपाष्टमीभ्याम्
gopāṣṭamībhyām
|
गोपाष्टमीभ्यः
gopāṣṭamībhyaḥ
|
Genitivo |
गोपाष्टम्याः
gopāṣṭamyāḥ
|
गोपाष्टम्योः
gopāṣṭamyoḥ
|
गोपाष्टमीनाम्
gopāṣṭamīnām
|
Locativo |
गोपाष्टम्याम्
gopāṣṭamyām
|
गोपाष्टम्योः
gopāṣṭamyoḥ
|
गोपाष्टमीषु
gopāṣṭamīṣu
|