| Singular | Dual | Plural |
Nominative |
गोपाष्टमी
gopāṣṭamī
|
गोपाष्टम्यौ
gopāṣṭamyau
|
गोपाष्टम्यः
gopāṣṭamyaḥ
|
Vocative |
गोपाष्टमि
gopāṣṭami
|
गोपाष्टम्यौ
gopāṣṭamyau
|
गोपाष्टम्यः
gopāṣṭamyaḥ
|
Accusative |
गोपाष्टमीम्
gopāṣṭamīm
|
गोपाष्टम्यौ
gopāṣṭamyau
|
गोपाष्टमीः
gopāṣṭamīḥ
|
Instrumental |
गोपाष्टम्या
gopāṣṭamyā
|
गोपाष्टमीभ्याम्
gopāṣṭamībhyām
|
गोपाष्टमीभिः
gopāṣṭamībhiḥ
|
Dative |
गोपाष्टम्यै
gopāṣṭamyai
|
गोपाष्टमीभ्याम्
gopāṣṭamībhyām
|
गोपाष्टमीभ्यः
gopāṣṭamībhyaḥ
|
Ablative |
गोपाष्टम्याः
gopāṣṭamyāḥ
|
गोपाष्टमीभ्याम्
gopāṣṭamībhyām
|
गोपाष्टमीभ्यः
gopāṣṭamībhyaḥ
|
Genitive |
गोपाष्टम्याः
gopāṣṭamyāḥ
|
गोपाष्टम्योः
gopāṣṭamyoḥ
|
गोपाष्टमीनाम्
gopāṣṭamīnām
|
Locative |
गोपाष्टम्याम्
gopāṣṭamyām
|
गोपाष्टम्योः
gopāṣṭamyoḥ
|
गोपाष्टमीषु
gopāṣṭamīṣu
|