Sanskrit tools

Sanskrit declension


Declension of गोपाष्टमी gopāṣṭamī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative गोपाष्टमी gopāṣṭamī
गोपाष्टम्यौ gopāṣṭamyau
गोपाष्टम्यः gopāṣṭamyaḥ
Vocative गोपाष्टमि gopāṣṭami
गोपाष्टम्यौ gopāṣṭamyau
गोपाष्टम्यः gopāṣṭamyaḥ
Accusative गोपाष्टमीम् gopāṣṭamīm
गोपाष्टम्यौ gopāṣṭamyau
गोपाष्टमीः gopāṣṭamīḥ
Instrumental गोपाष्टम्या gopāṣṭamyā
गोपाष्टमीभ्याम् gopāṣṭamībhyām
गोपाष्टमीभिः gopāṣṭamībhiḥ
Dative गोपाष्टम्यै gopāṣṭamyai
गोपाष्टमीभ्याम् gopāṣṭamībhyām
गोपाष्टमीभ्यः gopāṣṭamībhyaḥ
Ablative गोपाष्टम्याः gopāṣṭamyāḥ
गोपाष्टमीभ्याम् gopāṣṭamībhyām
गोपाष्टमीभ्यः gopāṣṭamībhyaḥ
Genitive गोपाष्टम्याः gopāṣṭamyāḥ
गोपाष्टम्योः gopāṣṭamyoḥ
गोपाष्टमीनाम् gopāṣṭamīnām
Locative गोपाष्टम्याम् gopāṣṭamyām
गोपाष्टम्योः gopāṣṭamyoḥ
गोपाष्टमीषु gopāṣṭamīṣu