| Singular | Dual | Plural |
Nominativo |
गोपयत्यः
gopayatyaḥ
|
गोपयत्यौ
gopayatyau
|
गोपयत्याः
gopayatyāḥ
|
Vocativo |
गोपयत्य
gopayatya
|
गोपयत्यौ
gopayatyau
|
गोपयत्याः
gopayatyāḥ
|
Acusativo |
गोपयत्यम्
gopayatyam
|
गोपयत्यौ
gopayatyau
|
गोपयत्यान्
gopayatyān
|
Instrumental |
गोपयत्येन
gopayatyena
|
गोपयत्याभ्याम्
gopayatyābhyām
|
गोपयत्यैः
gopayatyaiḥ
|
Dativo |
गोपयत्याय
gopayatyāya
|
गोपयत्याभ्याम्
gopayatyābhyām
|
गोपयत्येभ्यः
gopayatyebhyaḥ
|
Ablativo |
गोपयत्यात्
gopayatyāt
|
गोपयत्याभ्याम्
gopayatyābhyām
|
गोपयत्येभ्यः
gopayatyebhyaḥ
|
Genitivo |
गोपयत्यस्य
gopayatyasya
|
गोपयत्ययोः
gopayatyayoḥ
|
गोपयत्यानाम्
gopayatyānām
|
Locativo |
गोपयत्ये
gopayatye
|
गोपयत्ययोः
gopayatyayoḥ
|
गोपयत्येषु
gopayatyeṣu
|