| Singular | Dual | Plural |
Nominativo |
गोपयितव्यम्
gopayitavyam
|
गोपयितव्ये
gopayitavye
|
गोपयितव्यानि
gopayitavyāni
|
Vocativo |
गोपयितव्य
gopayitavya
|
गोपयितव्ये
gopayitavye
|
गोपयितव्यानि
gopayitavyāni
|
Acusativo |
गोपयितव्यम्
gopayitavyam
|
गोपयितव्ये
gopayitavye
|
गोपयितव्यानि
gopayitavyāni
|
Instrumental |
गोपयितव्येन
gopayitavyena
|
गोपयितव्याभ्याम्
gopayitavyābhyām
|
गोपयितव्यैः
gopayitavyaiḥ
|
Dativo |
गोपयितव्याय
gopayitavyāya
|
गोपयितव्याभ्याम्
gopayitavyābhyām
|
गोपयितव्येभ्यः
gopayitavyebhyaḥ
|
Ablativo |
गोपयितव्यात्
gopayitavyāt
|
गोपयितव्याभ्याम्
gopayitavyābhyām
|
गोपयितव्येभ्यः
gopayitavyebhyaḥ
|
Genitivo |
गोपयितव्यस्य
gopayitavyasya
|
गोपयितव्ययोः
gopayitavyayoḥ
|
गोपयितव्यानाम्
gopayitavyānām
|
Locativo |
गोपयितव्ये
gopayitavye
|
गोपयितव्ययोः
gopayitavyayoḥ
|
गोपयितव्येषु
gopayitavyeṣu
|