| Singular | Dual | Plural | |
| Nominativo |
गोपालवः
gopālavaḥ |
गोपालवौ
gopālavau |
गोपालवाः
gopālavāḥ |
| Vocativo |
गोपालव
gopālava |
गोपालवौ
gopālavau |
गोपालवाः
gopālavāḥ |
| Acusativo |
गोपालवम्
gopālavam |
गोपालवौ
gopālavau |
गोपालवान्
gopālavān |
| Instrumental |
गोपालवेन
gopālavena |
गोपालवाभ्याम्
gopālavābhyām |
गोपालवैः
gopālavaiḥ |
| Dativo |
गोपालवाय
gopālavāya |
गोपालवाभ्याम्
gopālavābhyām |
गोपालवेभ्यः
gopālavebhyaḥ |
| Ablativo |
गोपालवात्
gopālavāt |
गोपालवाभ्याम्
gopālavābhyām |
गोपालवेभ्यः
gopālavebhyaḥ |
| Genitivo |
गोपालवस्य
gopālavasya |
गोपालवयोः
gopālavayoḥ |
गोपालवानाम्
gopālavānām |
| Locativo |
गोपालवे
gopālave |
गोपालवयोः
gopālavayoḥ |
गोपालवेषु
gopālaveṣu |