Singular | Dual | Plural | |
Nominativo |
गोभिलः
gobhilaḥ |
गोभिलौ
gobhilau |
गोभिलाः
gobhilāḥ |
Vocativo |
गोभिल
gobhila |
गोभिलौ
gobhilau |
गोभिलाः
gobhilāḥ |
Acusativo |
गोभिलम्
gobhilam |
गोभिलौ
gobhilau |
गोभिलान्
gobhilān |
Instrumental |
गोभिलेन
gobhilena |
गोभिलाभ्याम्
gobhilābhyām |
गोभिलैः
gobhilaiḥ |
Dativo |
गोभिलाय
gobhilāya |
गोभिलाभ्याम्
gobhilābhyām |
गोभिलेभ्यः
gobhilebhyaḥ |
Ablativo |
गोभिलात्
gobhilāt |
गोभिलाभ्याम्
gobhilābhyām |
गोभिलेभ्यः
gobhilebhyaḥ |
Genitivo |
गोभिलस्य
gobhilasya |
गोभिलयोः
gobhilayoḥ |
गोभिलानाम्
gobhilānām |
Locativo |
गोभिले
gobhile |
गोभिलयोः
gobhilayoḥ |
गोभिलेषु
gobhileṣu |