| Singular | Dual | Plural |
Nominativo |
गौकक्ष्या
gaukakṣyā
|
गौकक्ष्ये
gaukakṣye
|
गौकक्ष्याः
gaukakṣyāḥ
|
Vocativo |
गौकक्ष्ये
gaukakṣye
|
गौकक्ष्ये
gaukakṣye
|
गौकक्ष्याः
gaukakṣyāḥ
|
Acusativo |
गौकक्ष्याम्
gaukakṣyām
|
गौकक्ष्ये
gaukakṣye
|
गौकक्ष्याः
gaukakṣyāḥ
|
Instrumental |
गौकक्ष्यया
gaukakṣyayā
|
गौकक्ष्याभ्याम्
gaukakṣyābhyām
|
गौकक्ष्याभिः
gaukakṣyābhiḥ
|
Dativo |
गौकक्ष्यायै
gaukakṣyāyai
|
गौकक्ष्याभ्याम्
gaukakṣyābhyām
|
गौकक्ष्याभ्यः
gaukakṣyābhyaḥ
|
Ablativo |
गौकक्ष्यायाः
gaukakṣyāyāḥ
|
गौकक्ष्याभ्याम्
gaukakṣyābhyām
|
गौकक्ष्याभ्यः
gaukakṣyābhyaḥ
|
Genitivo |
गौकक्ष्यायाः
gaukakṣyāyāḥ
|
गौकक्ष्ययोः
gaukakṣyayoḥ
|
गौकक्ष्याणाम्
gaukakṣyāṇām
|
Locativo |
गौकक्ष्यायाम्
gaukakṣyāyām
|
गौकक्ष्ययोः
gaukakṣyayoḥ
|
गौकक्ष्यासु
gaukakṣyāsu
|