| Singular | Dual | Plural |
Nominativo |
गौग्गुलवा
gauggulavā
|
गौग्गुलवे
gauggulave
|
गौग्गुलवाः
gauggulavāḥ
|
Vocativo |
गौग्गुलवे
gauggulave
|
गौग्गुलवे
gauggulave
|
गौग्गुलवाः
gauggulavāḥ
|
Acusativo |
गौग्गुलवाम्
gauggulavām
|
गौग्गुलवे
gauggulave
|
गौग्गुलवाः
gauggulavāḥ
|
Instrumental |
गौग्गुलवया
gauggulavayā
|
गौग्गुलवाभ्याम्
gauggulavābhyām
|
गौग्गुलवाभिः
gauggulavābhiḥ
|
Dativo |
गौग्गुलवायै
gauggulavāyai
|
गौग्गुलवाभ्याम्
gauggulavābhyām
|
गौग्गुलवाभ्यः
gauggulavābhyaḥ
|
Ablativo |
गौग्गुलवायाः
gauggulavāyāḥ
|
गौग्गुलवाभ्याम्
gauggulavābhyām
|
गौग्गुलवाभ्यः
gauggulavābhyaḥ
|
Genitivo |
गौग्गुलवायाः
gauggulavāyāḥ
|
गौग्गुलवयोः
gauggulavayoḥ
|
गौग्गुलवानाम्
gauggulavānām
|
Locativo |
गौग्गुलवायाम्
gauggulavāyām
|
गौग्गुलवयोः
gauggulavayoḥ
|
गौग्गुलवासु
gauggulavāsu
|