| Singular | Dual | Plural |
Nominativo |
गौडपादः
gauḍapādaḥ
|
गौडपादौ
gauḍapādau
|
गौडपादाः
gauḍapādāḥ
|
Vocativo |
गौडपाद
gauḍapāda
|
गौडपादौ
gauḍapādau
|
गौडपादाः
gauḍapādāḥ
|
Acusativo |
गौडपादम्
gauḍapādam
|
गौडपादौ
gauḍapādau
|
गौडपादान्
gauḍapādān
|
Instrumental |
गौडपादेन
gauḍapādena
|
गौडपादाभ्याम्
gauḍapādābhyām
|
गौडपादैः
gauḍapādaiḥ
|
Dativo |
गौडपादाय
gauḍapādāya
|
गौडपादाभ्याम्
gauḍapādābhyām
|
गौडपादेभ्यः
gauḍapādebhyaḥ
|
Ablativo |
गौडपादात्
gauḍapādāt
|
गौडपादाभ्याम्
gauḍapādābhyām
|
गौडपादेभ्यः
gauḍapādebhyaḥ
|
Genitivo |
गौडपादस्य
gauḍapādasya
|
गौडपादयोः
gauḍapādayoḥ
|
गौडपादानाम्
gauḍapādānām
|
Locativo |
गौडपादे
gauḍapāde
|
गौडपादयोः
gauḍapādayoḥ
|
गौडपादेषु
gauḍapādeṣu
|