| Singular | Dual | Plural |
Nominativo |
गौडाभिनन्दः
gauḍābhinandaḥ
|
गौडाभिनन्दौ
gauḍābhinandau
|
गौडाभिनन्दाः
gauḍābhinandāḥ
|
Vocativo |
गौडाभिनन्द
gauḍābhinanda
|
गौडाभिनन्दौ
gauḍābhinandau
|
गौडाभिनन्दाः
gauḍābhinandāḥ
|
Acusativo |
गौडाभिनन्दम्
gauḍābhinandam
|
गौडाभिनन्दौ
gauḍābhinandau
|
गौडाभिनन्दान्
gauḍābhinandān
|
Instrumental |
गौडाभिनन्देन
gauḍābhinandena
|
गौडाभिनन्दाभ्याम्
gauḍābhinandābhyām
|
गौडाभिनन्दैः
gauḍābhinandaiḥ
|
Dativo |
गौडाभिनन्दाय
gauḍābhinandāya
|
गौडाभिनन्दाभ्याम्
gauḍābhinandābhyām
|
गौडाभिनन्देभ्यः
gauḍābhinandebhyaḥ
|
Ablativo |
गौडाभिनन्दात्
gauḍābhinandāt
|
गौडाभिनन्दाभ्याम्
gauḍābhinandābhyām
|
गौडाभिनन्देभ्यः
gauḍābhinandebhyaḥ
|
Genitivo |
गौडाभिनन्दस्य
gauḍābhinandasya
|
गौडाभिनन्दयोः
gauḍābhinandayoḥ
|
गौडाभिनन्दानाम्
gauḍābhinandānām
|
Locativo |
गौडाभिनन्दे
gauḍābhinande
|
गौडाभिनन्दयोः
gauḍābhinandayoḥ
|
गौडाभिनन्देषु
gauḍābhinandeṣu
|