Herramientas de sánscrito

Declinación del sánscrito


Declinación de गौडाभिनन्द gauḍābhinanda, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गौडाभिनन्दः gauḍābhinandaḥ
गौडाभिनन्दौ gauḍābhinandau
गौडाभिनन्दाः gauḍābhinandāḥ
Vocativo गौडाभिनन्द gauḍābhinanda
गौडाभिनन्दौ gauḍābhinandau
गौडाभिनन्दाः gauḍābhinandāḥ
Acusativo गौडाभिनन्दम् gauḍābhinandam
गौडाभिनन्दौ gauḍābhinandau
गौडाभिनन्दान् gauḍābhinandān
Instrumental गौडाभिनन्देन gauḍābhinandena
गौडाभिनन्दाभ्याम् gauḍābhinandābhyām
गौडाभिनन्दैः gauḍābhinandaiḥ
Dativo गौडाभिनन्दाय gauḍābhinandāya
गौडाभिनन्दाभ्याम् gauḍābhinandābhyām
गौडाभिनन्देभ्यः gauḍābhinandebhyaḥ
Ablativo गौडाभिनन्दात् gauḍābhinandāt
गौडाभिनन्दाभ्याम् gauḍābhinandābhyām
गौडाभिनन्देभ्यः gauḍābhinandebhyaḥ
Genitivo गौडाभिनन्दस्य gauḍābhinandasya
गौडाभिनन्दयोः gauḍābhinandayoḥ
गौडाभिनन्दानाम् gauḍābhinandānām
Locativo गौडाभिनन्दे gauḍābhinande
गौडाभिनन्दयोः gauḍābhinandayoḥ
गौडाभिनन्देषु gauḍābhinandeṣu