| Singular | Dual | Plural |
Nominativo |
गौडाभिनन्दनः
gauḍābhinandanaḥ
|
गौडाभिनन्दनौ
gauḍābhinandanau
|
गौडाभिनन्दनाः
gauḍābhinandanāḥ
|
Vocativo |
गौडाभिनन्दन
gauḍābhinandana
|
गौडाभिनन्दनौ
gauḍābhinandanau
|
गौडाभिनन्दनाः
gauḍābhinandanāḥ
|
Acusativo |
गौडाभिनन्दनम्
gauḍābhinandanam
|
गौडाभिनन्दनौ
gauḍābhinandanau
|
गौडाभिनन्दनान्
gauḍābhinandanān
|
Instrumental |
गौडाभिनन्दनेन
gauḍābhinandanena
|
गौडाभिनन्दनाभ्याम्
gauḍābhinandanābhyām
|
गौडाभिनन्दनैः
gauḍābhinandanaiḥ
|
Dativo |
गौडाभिनन्दनाय
gauḍābhinandanāya
|
गौडाभिनन्दनाभ्याम्
gauḍābhinandanābhyām
|
गौडाभिनन्दनेभ्यः
gauḍābhinandanebhyaḥ
|
Ablativo |
गौडाभिनन्दनात्
gauḍābhinandanāt
|
गौडाभिनन्दनाभ्याम्
gauḍābhinandanābhyām
|
गौडाभिनन्दनेभ्यः
gauḍābhinandanebhyaḥ
|
Genitivo |
गौडाभिनन्दनस्य
gauḍābhinandanasya
|
गौडाभिनन्दनयोः
gauḍābhinandanayoḥ
|
गौडाभिनन्दनानाम्
gauḍābhinandanānām
|
Locativo |
गौडाभिनन्दने
gauḍābhinandane
|
गौडाभिनन्दनयोः
gauḍābhinandanayoḥ
|
गौडाभिनन्दनेषु
gauḍābhinandaneṣu
|