| Singular | Dual | Plural |
Nominativo |
गौपालपशुपालिका
gaupālapaśupālikā
|
गौपालपशुपालिके
gaupālapaśupālike
|
गौपालपशुपालिकाः
gaupālapaśupālikāḥ
|
Vocativo |
गौपालपशुपालिके
gaupālapaśupālike
|
गौपालपशुपालिके
gaupālapaśupālike
|
गौपालपशुपालिकाः
gaupālapaśupālikāḥ
|
Acusativo |
गौपालपशुपालिकाम्
gaupālapaśupālikām
|
गौपालपशुपालिके
gaupālapaśupālike
|
गौपालपशुपालिकाः
gaupālapaśupālikāḥ
|
Instrumental |
गौपालपशुपालिकया
gaupālapaśupālikayā
|
गौपालपशुपालिकाभ्याम्
gaupālapaśupālikābhyām
|
गौपालपशुपालिकाभिः
gaupālapaśupālikābhiḥ
|
Dativo |
गौपालपशुपालिकायै
gaupālapaśupālikāyai
|
गौपालपशुपालिकाभ्याम्
gaupālapaśupālikābhyām
|
गौपालपशुपालिकाभ्यः
gaupālapaśupālikābhyaḥ
|
Ablativo |
गौपालपशुपालिकायाः
gaupālapaśupālikāyāḥ
|
गौपालपशुपालिकाभ्याम्
gaupālapaśupālikābhyām
|
गौपालपशुपालिकाभ्यः
gaupālapaśupālikābhyaḥ
|
Genitivo |
गौपालपशुपालिकायाः
gaupālapaśupālikāyāḥ
|
गौपालपशुपालिकयोः
gaupālapaśupālikayoḥ
|
गौपालपशुपालिकानाम्
gaupālapaśupālikānām
|
Locativo |
गौपालपशुपालिकायाम्
gaupālapaśupālikāyām
|
गौपालपशुपालिकयोः
gaupālapaśupālikayoḥ
|
गौपालपशुपालिकासु
gaupālapaśupālikāsu
|