Singular | Dual | Plural | |
Nominativo |
गौमती
gaumatī |
गौमत्यौ
gaumatyau |
गौमत्यः
gaumatyaḥ |
Vocativo |
गौमति
gaumati |
गौमत्यौ
gaumatyau |
गौमत्यः
gaumatyaḥ |
Acusativo |
गौमतीम्
gaumatīm |
गौमत्यौ
gaumatyau |
गौमतीः
gaumatīḥ |
Instrumental |
गौमत्या
gaumatyā |
गौमतीभ्याम्
gaumatībhyām |
गौमतीभिः
gaumatībhiḥ |
Dativo |
गौमत्यै
gaumatyai |
गौमतीभ्याम्
gaumatībhyām |
गौमतीभ्यः
gaumatībhyaḥ |
Ablativo |
गौमत्याः
gaumatyāḥ |
गौमतीभ्याम्
gaumatībhyām |
गौमतीभ्यः
gaumatībhyaḥ |
Genitivo |
गौमत्याः
gaumatyāḥ |
गौमत्योः
gaumatyoḥ |
गौमतीनाम्
gaumatīnām |
Locativo |
गौमत्याम्
gaumatyām |
गौमत्योः
gaumatyoḥ |
गौमतीषु
gaumatīṣu |