Sanskrit tools

Sanskrit declension


Declension of गौमती gaumatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative गौमती gaumatī
गौमत्यौ gaumatyau
गौमत्यः gaumatyaḥ
Vocative गौमति gaumati
गौमत्यौ gaumatyau
गौमत्यः gaumatyaḥ
Accusative गौमतीम् gaumatīm
गौमत्यौ gaumatyau
गौमतीः gaumatīḥ
Instrumental गौमत्या gaumatyā
गौमतीभ्याम् gaumatībhyām
गौमतीभिः gaumatībhiḥ
Dative गौमत्यै gaumatyai
गौमतीभ्याम् gaumatībhyām
गौमतीभ्यः gaumatībhyaḥ
Ablative गौमत्याः gaumatyāḥ
गौमतीभ्याम् gaumatībhyām
गौमतीभ्यः gaumatībhyaḥ
Genitive गौमत्याः gaumatyāḥ
गौमत्योः gaumatyoḥ
गौमतीनाम् gaumatīnām
Locative गौमत्याम् gaumatyām
गौमत्योः gaumatyoḥ
गौमतीषु gaumatīṣu