Singular | Dual | Plural | |
Nominative |
गौमती
gaumatī |
गौमत्यौ
gaumatyau |
गौमत्यः
gaumatyaḥ |
Vocative |
गौमति
gaumati |
गौमत्यौ
gaumatyau |
गौमत्यः
gaumatyaḥ |
Accusative |
गौमतीम्
gaumatīm |
गौमत्यौ
gaumatyau |
गौमतीः
gaumatīḥ |
Instrumental |
गौमत्या
gaumatyā |
गौमतीभ्याम्
gaumatībhyām |
गौमतीभिः
gaumatībhiḥ |
Dative |
गौमत्यै
gaumatyai |
गौमतीभ्याम्
gaumatībhyām |
गौमतीभ्यः
gaumatībhyaḥ |
Ablative |
गौमत्याः
gaumatyāḥ |
गौमतीभ्याम्
gaumatībhyām |
गौमतीभ्यः
gaumatībhyaḥ |
Genitive |
गौमत्याः
gaumatyāḥ |
गौमत्योः
gaumatyoḥ |
गौमतीनाम्
gaumatīnām |
Locative |
गौमत्याम्
gaumatyām |
गौमत्योः
gaumatyoḥ |
गौमतीषु
gaumatīṣu |