| Singular | Dual | Plural |
Nominativo |
घनच्छदम्
ghanacchadam
|
घनच्छदे
ghanacchade
|
घनच्छदानि
ghanacchadāni
|
Vocativo |
घनच्छद
ghanacchada
|
घनच्छदे
ghanacchade
|
घनच्छदानि
ghanacchadāni
|
Acusativo |
घनच्छदम्
ghanacchadam
|
घनच्छदे
ghanacchade
|
घनच्छदानि
ghanacchadāni
|
Instrumental |
घनच्छदेन
ghanacchadena
|
घनच्छदाभ्याम्
ghanacchadābhyām
|
घनच्छदैः
ghanacchadaiḥ
|
Dativo |
घनच्छदाय
ghanacchadāya
|
घनच्छदाभ्याम्
ghanacchadābhyām
|
घनच्छदेभ्यः
ghanacchadebhyaḥ
|
Ablativo |
घनच्छदात्
ghanacchadāt
|
घनच्छदाभ्याम्
ghanacchadābhyām
|
घनच्छदेभ्यः
ghanacchadebhyaḥ
|
Genitivo |
घनच्छदस्य
ghanacchadasya
|
घनच्छदयोः
ghanacchadayoḥ
|
घनच्छदानाम्
ghanacchadānām
|
Locativo |
घनच्छदे
ghanacchade
|
घनच्छदयोः
ghanacchadayoḥ
|
घनच्छदेषु
ghanacchadeṣu
|