Singular | Dual | Plural | |
Nominativo |
घनफलम्
ghanaphalam |
घनफले
ghanaphale |
घनफलानि
ghanaphalāni |
Vocativo |
घनफल
ghanaphala |
घनफले
ghanaphale |
घनफलानि
ghanaphalāni |
Acusativo |
घनफलम्
ghanaphalam |
घनफले
ghanaphale |
घनफलानि
ghanaphalāni |
Instrumental |
घनफलेन
ghanaphalena |
घनफलाभ्याम्
ghanaphalābhyām |
घनफलैः
ghanaphalaiḥ |
Dativo |
घनफलाय
ghanaphalāya |
घनफलाभ्याम्
ghanaphalābhyām |
घनफलेभ्यः
ghanaphalebhyaḥ |
Ablativo |
घनफलात्
ghanaphalāt |
घनफलाभ्याम्
ghanaphalābhyām |
घनफलेभ्यः
ghanaphalebhyaḥ |
Genitivo |
घनफलस्य
ghanaphalasya |
घनफलयोः
ghanaphalayoḥ |
घनफलानाम्
ghanaphalānām |
Locativo |
घनफले
ghanaphale |
घनफलयोः
ghanaphalayoḥ |
घनफलेषु
ghanaphaleṣu |